A 1340-4 Pāśakapraśna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1340/4
Title: Pāśakapraśna
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1340-4 Inventory No. 50139
Title Pāśakapraśna
Author Gargācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.0 cm
Folios 7
Lines per Folio 10
Foliation fiures on the verso, in the upper left-hand margin under the marginal title pā.pra. and in the lower right-hand margin under the word rāmaḥ
Scribe Jayarāma Paṃta
Date of Copying SAM (VS) 1862
Place of Deposit NAK
Accession No. 5/5978
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pāśakapraśnaḥ || ||
a. va. ya. da. ityakṣaracatuṣṭayaṃ pāśāpārśve lekhanīyam || tatpā(2)śaka haste gṛhītvā yatkiṃcic cintayitvā bhūtabhaviṣyavartamānaṃ ca tatsarvaṃ manasi dhāryya devatāmaṃtreṇa trivāraṃ mantrayi(3)tvā ciṃtitakāryyasya phalāphalaṃ kathanīyam
|| pāśāmantraḥ ||
oṃ viyuśītvāṃ avalīha amatha cirakāyā vilīvilī(4)yaṃ(!) mahāniśibhāge gurumaṃdire sthā haru hilihili tulu tulu vada vada karṇakubjike svāhā || (fol. 1v1–4)
End
bho tvadīye kāryye śatravo vahavaḥ santi teṣāṃ vacanaṃ mā śṛṇu kiṃ tvaṃ na jānāsi pūrvvaṃ tava prabhūm (!) api naṣṭaṃ jātaṃ a(6)paraṃ ca tvaṃ kutrāpi gamanaṃ vāchasi (!) tvaṃ cittodvignaṃ mā kuru īśvareṇa sarvva karttuṃ śakyate tad upaśāṃtyartahṃ iṣṭadevatāpūjājapahoma(7)dānādinā (!) kartavyāḥ tena chudropaśvaśāṃtir (!) bhaviṣyati tava vāṃchitam api sarvvaṃ bhaviṣyati || 64 || (fol. 7r5–7)
Colophon
iti śrīgargācāryyabhāṣi(8)te anubhavaikaśāstre catuḥṣaṣṭipāśakaphalaṃ samāptam śubham || śrīsaṃvat 1862 māse kārttika kṛṣṇa ekādaśyāṃ śukravāsare (9) likhitam idaṃ pustakaṃ jayarāmapaṃtena śubham || ❁ || || (fol. 7r7–9)
Microfilm Details
Reel No. A 1340/4
Date of Filming 20-09-1988
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3,
Catalogued by MS
Date 28-12-2006
Bibliography